A 473-1 Gaṅgāṣṭaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 473/1
Title: Gaṅgāṣṭaka
Dimensions: 24.3 x 11.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1898
Acc No.: NAK 3/126
Remarks:


Reel No. A 473-1 Inventory No. 22089

Title Gaṅgāṣṭaka

Author Vālmīki

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.3 x 11.4 cm

Folios 3

Lines per Folio 5

Foliation figures on the verso ; in the upper left-hand margin under the abbreviation gaṃ. and in the lower right-hand margin under the word rāmaḥ

Date of Copying VS 1898

Place of Deposit NAK

Accession No. 3/126

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||      ||

mātaś śailasutāsapatni vasudhāśṛṅgārahāravali

svargārohaṇavaijayanti bhavatīṃ bhāgīrathīṃ prārthaye ||

tvattīre vasatas tvadambu pibatas tvadvīcim utpreṃkhatas

tavannāma smaratas tvadarpitadṛśaḥ syān me śarīravyayaḥ || 1 ||

tvattīre tarukoṭarāṃtaragato gaṃge vihaṃgo varaṃ

tvannīre narakāṃtakāriṇi varaṃ matsyo thavā kacchapaḥ ||

naivānyatra madāṃdhasiṃdhuraghaṭāsaṃghaṭṭaghaṃṭāraṇat-

kāsratrastasamastavairivanitālabdhastutir bhūpatiḥ || 2 || (fol. 1v1–5)

End

gaṅgāṣṭakaṃ paṭhati yaḥ praytaḥ prabhāte

vālmīkinā viracitaṃ śubhadaṃ manuṣyaḥ ||

prakṣālya gātrakalikalmaṣapaṅkam āśu

mokṣaṃ labhet patati naiva naro bhavābdhau || 9 || (fol. 3r1–3)

Colophon

iti śrīvālmīkiviracitaṃ gaṅgāṣṭakaṃ samāptim agamat ||     ||

samvat 1898 sālamiti āśvīnavadi 14 roja 2 śubham astu śubham ||    ||

śrīrāmaḥ ||     || śrīkṛṣṇa || śrīhariḥ (fol. 3r3–4)

Microfilm Details

Reel No. A 473/1

Date of Filming 03-01-1973

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 11-11-2009

Bibliography