A 473-1 Gaṅgāṣṭaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 473/1
Title: Gaṅgāṣṭaka
Dimensions: 24.3 x 11.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1898
Acc No.: NAK 3/126
Remarks:
Reel No. A 473-1 Inventory No. 22089
Title Gaṅgāṣṭaka
Author Vālmīki
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.3 x 11.4 cm
Folios 3
Lines per Folio 5
Foliation figures on the verso ; in the upper left-hand margin under the abbreviation gaṃ. and in the lower right-hand margin under the word rāmaḥ
Date of Copying VS 1898
Place of Deposit NAK
Accession No. 3/126
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
mātaś śailasutāsapatni vasudhāśṛṅgārahāravali
svargārohaṇavaijayanti bhavatīṃ bhāgīrathīṃ prārthaye ||
tvattīre vasatas tvadambu pibatas tvadvīcim utpreṃkhatas
tavannāma smaratas tvadarpitadṛśaḥ syān me śarīravyayaḥ || 1 ||
tvattīre tarukoṭarāṃtaragato gaṃge vihaṃgo varaṃ
tvannīre narakāṃtakāriṇi varaṃ matsyo thavā kacchapaḥ ||
naivānyatra madāṃdhasiṃdhuraghaṭāsaṃghaṭṭaghaṃṭāraṇat-
kāsratrastasamastavairivanitālabdhastutir bhūpatiḥ || 2 || (fol. 1v1–5)
End
gaṅgāṣṭakaṃ paṭhati yaḥ praytaḥ prabhāte
vālmīkinā viracitaṃ śubhadaṃ manuṣyaḥ ||
prakṣālya gātrakalikalmaṣapaṅkam āśu
mokṣaṃ labhet patati naiva naro bhavābdhau || 9 || (fol. 3r1–3)
Colophon
iti śrīvālmīkiviracitaṃ gaṅgāṣṭakaṃ samāptim agamat || ||
samvat 1898 sālamiti āśvīnavadi 14 roja 2 śubham astu śubham || ||
śrīrāmaḥ || || śrīkṛṣṇa || śrīhariḥ (fol. 3r3–4)
Microfilm Details
Reel No. A 473/1
Date of Filming 03-01-1973
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 11-11-2009
Bibliography